B 344-12 Yantrarājāgama

Manuscript culture infobox

Filmed in: B 344/12
Title: Yantrarājāgama
Dimensions: 26.2 x 11.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2961
Remarks:

Reel No. B 344/12

Inventory No. 82893

Title Yantrarāja

Remarks

Author Mahendra Sūri

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 11.2 cm

Binding Hole

Folios 12

Lines per Folio 10–12

Foliation figures in the lowe right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/2961

Manuscript Features

The whole text is in reverse order.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

śrīsarvvajña[[pa]]dāmbujam hṛdi parāmṛśya prabhāvapradaṃ
śrīmaṃntaṃ (!) madanākhyasūrisuguruṃ ⟪nu⟫ kalyā(2)nakalpadrumaṃ (!) ||
lokānāṃ hitakāmyayā prakuru⟪..⟫te sadyaṃtrarājāgamaṃ
nānābhedayutaṃ camatkṛtikaraṃ sūrir mmaheṃdrābhidhaḥ || 1 ||

(3) apāre saṃsāre kati kati babhūvur nna caturāḥ
paraṃ tair durbbodhaṃ gaṇitamaraviprauḍhamatibhiḥ || (!)
tataḥ svalpaṃ sāraṃ viśadam i(4)dam atyaṃtasugamaṃ
vitanvehaṃ (!) śāstraṃ suhṛdayahṛdānaṃkṛtaye (!) || 2 || (fol. 1v1–4)

End

yanaḥ (!) śatāṃśaṃnukarīśvarāṇāṃ
svārthaṃ ya patrer gaṇipravaṃddhaḥ || (!)
asmākam etat kila ke(5)valāya
paropakārāya vidhānam atra || 63 ||

graṃthe smin yatra nāyasya gaṃbhīre vvaunnidhānn iva || (!)
durbbuddhayo nimajjaṃti kugrā(6)haparipīḍitāḥ ||
gurupadeśapravalaṃ yaḥ kkvannayamayāśritāḥ (!) ||
samudrataraṇapravaraḥ (!) sthitāya gaṇitaṃ tv idaṃ ||    || (7) ||    || (fol. 12r4–6)

Colophon

iti śrīyaṃtrarāja (!) samāptaḥ ||    || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 12r7)

Microfilm Details

Reel No. B 344/12

Date of Filming 09-08-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the cover page

Catalogued by MS

Date 24-05-2007